Declension table of ?lakṣmīśvarasiṃha

Deva

MasculineSingularDualPlural
Nominativelakṣmīśvarasiṃhaḥ lakṣmīśvarasiṃhau lakṣmīśvarasiṃhāḥ
Vocativelakṣmīśvarasiṃha lakṣmīśvarasiṃhau lakṣmīśvarasiṃhāḥ
Accusativelakṣmīśvarasiṃham lakṣmīśvarasiṃhau lakṣmīśvarasiṃhān
Instrumentallakṣmīśvarasiṃhena lakṣmīśvarasiṃhābhyām lakṣmīśvarasiṃhaiḥ lakṣmīśvarasiṃhebhiḥ
Dativelakṣmīśvarasiṃhāya lakṣmīśvarasiṃhābhyām lakṣmīśvarasiṃhebhyaḥ
Ablativelakṣmīśvarasiṃhāt lakṣmīśvarasiṃhābhyām lakṣmīśvarasiṃhebhyaḥ
Genitivelakṣmīśvarasiṃhasya lakṣmīśvarasiṃhayoḥ lakṣmīśvarasiṃhānām
Locativelakṣmīśvarasiṃhe lakṣmīśvarasiṃhayoḥ lakṣmīśvarasiṃheṣu

Compound lakṣmīśvarasiṃha -

Adverb -lakṣmīśvarasiṃham -lakṣmīśvarasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria