Declension table of ?lakṣmīyajus

Deva

NeuterSingularDualPlural
Nominativelakṣmīyajuḥ lakṣmīyajuṣī lakṣmīyajūṃṣi
Vocativelakṣmīyajuḥ lakṣmīyajuṣī lakṣmīyajūṃṣi
Accusativelakṣmīyajuḥ lakṣmīyajuṣī lakṣmīyajūṃṣi
Instrumentallakṣmīyajuṣā lakṣmīyajurbhyām lakṣmīyajurbhiḥ
Dativelakṣmīyajuṣe lakṣmīyajurbhyām lakṣmīyajurbhyaḥ
Ablativelakṣmīyajuṣaḥ lakṣmīyajurbhyām lakṣmīyajurbhyaḥ
Genitivelakṣmīyajuṣaḥ lakṣmīyajuṣoḥ lakṣmīyajuṣām
Locativelakṣmīyajuṣi lakṣmīyajuṣoḥ lakṣmīyajuḥṣu

Compound lakṣmīyajus -

Adverb -lakṣmīyajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria