Declension table of ?lakṣmīsanāthā

Deva

FeminineSingularDualPlural
Nominativelakṣmīsanāthā lakṣmīsanāthe lakṣmīsanāthāḥ
Vocativelakṣmīsanāthe lakṣmīsanāthe lakṣmīsanāthāḥ
Accusativelakṣmīsanāthām lakṣmīsanāthe lakṣmīsanāthāḥ
Instrumentallakṣmīsanāthayā lakṣmīsanāthābhyām lakṣmīsanāthābhiḥ
Dativelakṣmīsanāthāyai lakṣmīsanāthābhyām lakṣmīsanāthābhyaḥ
Ablativelakṣmīsanāthāyāḥ lakṣmīsanāthābhyām lakṣmīsanāthābhyaḥ
Genitivelakṣmīsanāthāyāḥ lakṣmīsanāthayoḥ lakṣmīsanāthānām
Locativelakṣmīsanāthāyām lakṣmīsanāthayoḥ lakṣmīsanāthāsu

Adverb -lakṣmīsanātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria