Declension table of ?lakṣmīsakha

Deva

MasculineSingularDualPlural
Nominativelakṣmīsakhaḥ lakṣmīsakhau lakṣmīsakhāḥ
Vocativelakṣmīsakha lakṣmīsakhau lakṣmīsakhāḥ
Accusativelakṣmīsakham lakṣmīsakhau lakṣmīsakhān
Instrumentallakṣmīsakhena lakṣmīsakhābhyām lakṣmīsakhaiḥ lakṣmīsakhebhiḥ
Dativelakṣmīsakhāya lakṣmīsakhābhyām lakṣmīsakhebhyaḥ
Ablativelakṣmīsakhāt lakṣmīsakhābhyām lakṣmīsakhebhyaḥ
Genitivelakṣmīsakhasya lakṣmīsakhayoḥ lakṣmīsakhānām
Locativelakṣmīsakhe lakṣmīsakhayoḥ lakṣmīsakheṣu

Compound lakṣmīsakha -

Adverb -lakṣmīsakham -lakṣmīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria