Declension table of ?lakṣmīsahasranāman

Deva

NeuterSingularDualPlural
Nominativelakṣmīsahasranāma lakṣmīsahasranāmnī lakṣmīsahasranāmāni
Vocativelakṣmīsahasranāman lakṣmīsahasranāma lakṣmīsahasranāmnī lakṣmīsahasranāmāni
Accusativelakṣmīsahasranāma lakṣmīsahasranāmnī lakṣmīsahasranāmāni
Instrumentallakṣmīsahasranāmnā lakṣmīsahasranāmabhyām lakṣmīsahasranāmabhiḥ
Dativelakṣmīsahasranāmne lakṣmīsahasranāmabhyām lakṣmīsahasranāmabhyaḥ
Ablativelakṣmīsahasranāmnaḥ lakṣmīsahasranāmabhyām lakṣmīsahasranāmabhyaḥ
Genitivelakṣmīsahasranāmnaḥ lakṣmīsahasranāmnoḥ lakṣmīsahasranāmnām
Locativelakṣmīsahasranāmni lakṣmīsahasranāmani lakṣmīsahasranāmnoḥ lakṣmīsahasranāmasu

Compound lakṣmīsahasranāma -

Adverb -lakṣmīsahasranāma -lakṣmīsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria