Declension table of ?lakṣmīnātha

Deva

MasculineSingularDualPlural
Nominativelakṣmīnāthaḥ lakṣmīnāthau lakṣmīnāthāḥ
Vocativelakṣmīnātha lakṣmīnāthau lakṣmīnāthāḥ
Accusativelakṣmīnātham lakṣmīnāthau lakṣmīnāthān
Instrumentallakṣmīnāthena lakṣmīnāthābhyām lakṣmīnāthaiḥ lakṣmīnāthebhiḥ
Dativelakṣmīnāthāya lakṣmīnāthābhyām lakṣmīnāthebhyaḥ
Ablativelakṣmīnāthāt lakṣmīnāthābhyām lakṣmīnāthebhyaḥ
Genitivelakṣmīnāthasya lakṣmīnāthayoḥ lakṣmīnāthānām
Locativelakṣmīnāthe lakṣmīnāthayoḥ lakṣmīnātheṣu

Compound lakṣmīnātha -

Adverb -lakṣmīnātham -lakṣmīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria