Declension table of ?lakṣmīnārāyaṇahṛdaya

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇahṛdayam lakṣmīnārāyaṇahṛdaye lakṣmīnārāyaṇahṛdayāni
Vocativelakṣmīnārāyaṇahṛdaya lakṣmīnārāyaṇahṛdaye lakṣmīnārāyaṇahṛdayāni
Accusativelakṣmīnārāyaṇahṛdayam lakṣmīnārāyaṇahṛdaye lakṣmīnārāyaṇahṛdayāni
Instrumentallakṣmīnārāyaṇahṛdayena lakṣmīnārāyaṇahṛdayābhyām lakṣmīnārāyaṇahṛdayaiḥ
Dativelakṣmīnārāyaṇahṛdayāya lakṣmīnārāyaṇahṛdayābhyām lakṣmīnārāyaṇahṛdayebhyaḥ
Ablativelakṣmīnārāyaṇahṛdayāt lakṣmīnārāyaṇahṛdayābhyām lakṣmīnārāyaṇahṛdayebhyaḥ
Genitivelakṣmīnārāyaṇahṛdayasya lakṣmīnārāyaṇahṛdayayoḥ lakṣmīnārāyaṇahṛdayānām
Locativelakṣmīnārāyaṇahṛdaye lakṣmīnārāyaṇahṛdayayoḥ lakṣmīnārāyaṇahṛdayeṣu

Compound lakṣmīnārāyaṇahṛdaya -

Adverb -lakṣmīnārāyaṇahṛdayam -lakṣmīnārāyaṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria