Declension table of ?lakṣmīnāmāmṛta

Deva

NeuterSingularDualPlural
Nominativelakṣmīnāmāmṛtam lakṣmīnāmāmṛte lakṣmīnāmāmṛtāni
Vocativelakṣmīnāmāmṛta lakṣmīnāmāmṛte lakṣmīnāmāmṛtāni
Accusativelakṣmīnāmāmṛtam lakṣmīnāmāmṛte lakṣmīnāmāmṛtāni
Instrumentallakṣmīnāmāmṛtena lakṣmīnāmāmṛtābhyām lakṣmīnāmāmṛtaiḥ
Dativelakṣmīnāmāmṛtāya lakṣmīnāmāmṛtābhyām lakṣmīnāmāmṛtebhyaḥ
Ablativelakṣmīnāmāmṛtāt lakṣmīnāmāmṛtābhyām lakṣmīnāmāmṛtebhyaḥ
Genitivelakṣmīnāmāmṛtasya lakṣmīnāmāmṛtayoḥ lakṣmīnāmāmṛtānām
Locativelakṣmīnāmāmṛte lakṣmīnāmāmṛtayoḥ lakṣmīnāmāmṛteṣu

Compound lakṣmīnāmāmṛta -

Adverb -lakṣmīnāmāmṛtam -lakṣmīnāmāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria