Declension table of ?lakṣmīnṛsiṃhastavarāja

Deva

MasculineSingularDualPlural
Nominativelakṣmīnṛsiṃhastavarājaḥ lakṣmīnṛsiṃhastavarājau lakṣmīnṛsiṃhastavarājāḥ
Vocativelakṣmīnṛsiṃhastavarāja lakṣmīnṛsiṃhastavarājau lakṣmīnṛsiṃhastavarājāḥ
Accusativelakṣmīnṛsiṃhastavarājam lakṣmīnṛsiṃhastavarājau lakṣmīnṛsiṃhastavarājān
Instrumentallakṣmīnṛsiṃhastavarājena lakṣmīnṛsiṃhastavarājābhyām lakṣmīnṛsiṃhastavarājaiḥ lakṣmīnṛsiṃhastavarājebhiḥ
Dativelakṣmīnṛsiṃhastavarājāya lakṣmīnṛsiṃhastavarājābhyām lakṣmīnṛsiṃhastavarājebhyaḥ
Ablativelakṣmīnṛsiṃhastavarājāt lakṣmīnṛsiṃhastavarājābhyām lakṣmīnṛsiṃhastavarājebhyaḥ
Genitivelakṣmīnṛsiṃhastavarājasya lakṣmīnṛsiṃhastavarājayoḥ lakṣmīnṛsiṃhastavarājānām
Locativelakṣmīnṛsiṃhastavarāje lakṣmīnṛsiṃhastavarājayoḥ lakṣmīnṛsiṃhastavarājeṣu

Compound lakṣmīnṛsiṃhastavarāja -

Adverb -lakṣmīnṛsiṃhastavarājam -lakṣmīnṛsiṃhastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria