Declension table of ?lakṣmīmantra

Deva

MasculineSingularDualPlural
Nominativelakṣmīmantraḥ lakṣmīmantrau lakṣmīmantrāḥ
Vocativelakṣmīmantra lakṣmīmantrau lakṣmīmantrāḥ
Accusativelakṣmīmantram lakṣmīmantrau lakṣmīmantrān
Instrumentallakṣmīmantreṇa lakṣmīmantrābhyām lakṣmīmantraiḥ lakṣmīmantrebhiḥ
Dativelakṣmīmantrāya lakṣmīmantrābhyām lakṣmīmantrebhyaḥ
Ablativelakṣmīmantrāt lakṣmīmantrābhyām lakṣmīmantrebhyaḥ
Genitivelakṣmīmantrasya lakṣmīmantrayoḥ lakṣmīmantrāṇām
Locativelakṣmīmantre lakṣmīmantrayoḥ lakṣmīmantreṣu

Compound lakṣmīmantra -

Adverb -lakṣmīmantram -lakṣmīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria