Declension table of ?lakṣmīlahari

Deva

FeminineSingularDualPlural
Nominativelakṣmīlahariḥ lakṣmīlaharī lakṣmīlaharayaḥ
Vocativelakṣmīlahare lakṣmīlaharī lakṣmīlaharayaḥ
Accusativelakṣmīlaharim lakṣmīlaharī lakṣmīlaharīḥ
Instrumentallakṣmīlaharyā lakṣmīlaharibhyām lakṣmīlaharibhiḥ
Dativelakṣmīlaharyai lakṣmīlaharaye lakṣmīlaharibhyām lakṣmīlaharibhyaḥ
Ablativelakṣmīlaharyāḥ lakṣmīlahareḥ lakṣmīlaharibhyām lakṣmīlaharibhyaḥ
Genitivelakṣmīlaharyāḥ lakṣmīlahareḥ lakṣmīlaharyoḥ lakṣmīlaharīṇām
Locativelakṣmīlaharyām lakṣmīlaharau lakṣmīlaharyoḥ lakṣmīlahariṣu

Compound lakṣmīlahari -

Adverb -lakṣmīlahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria