Declension table of ?lakṣmīdharakāvya

Deva

NeuterSingularDualPlural
Nominativelakṣmīdharakāvyam lakṣmīdharakāvye lakṣmīdharakāvyāṇi
Vocativelakṣmīdharakāvya lakṣmīdharakāvye lakṣmīdharakāvyāṇi
Accusativelakṣmīdharakāvyam lakṣmīdharakāvye lakṣmīdharakāvyāṇi
Instrumentallakṣmīdharakāvyeṇa lakṣmīdharakāvyābhyām lakṣmīdharakāvyaiḥ
Dativelakṣmīdharakāvyāya lakṣmīdharakāvyābhyām lakṣmīdharakāvyebhyaḥ
Ablativelakṣmīdharakāvyāt lakṣmīdharakāvyābhyām lakṣmīdharakāvyebhyaḥ
Genitivelakṣmīdharakāvyasya lakṣmīdharakāvyayoḥ lakṣmīdharakāvyāṇām
Locativelakṣmīdharakāvye lakṣmīdharakāvyayoḥ lakṣmīdharakāvyeṣu

Compound lakṣmīdharakāvya -

Adverb -lakṣmīdharakāvyam -lakṣmīdharakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria