Declension table of ?lakṣmīcandramiśra

Deva

MasculineSingularDualPlural
Nominativelakṣmīcandramiśraḥ lakṣmīcandramiśrau lakṣmīcandramiśrāḥ
Vocativelakṣmīcandramiśra lakṣmīcandramiśrau lakṣmīcandramiśrāḥ
Accusativelakṣmīcandramiśram lakṣmīcandramiśrau lakṣmīcandramiśrān
Instrumentallakṣmīcandramiśreṇa lakṣmīcandramiśrābhyām lakṣmīcandramiśraiḥ lakṣmīcandramiśrebhiḥ
Dativelakṣmīcandramiśrāya lakṣmīcandramiśrābhyām lakṣmīcandramiśrebhyaḥ
Ablativelakṣmīcandramiśrāt lakṣmīcandramiśrābhyām lakṣmīcandramiśrebhyaḥ
Genitivelakṣmīcandramiśrasya lakṣmīcandramiśrayoḥ lakṣmīcandramiśrāṇām
Locativelakṣmīcandramiśre lakṣmīcandramiśrayoḥ lakṣmīcandramiśreṣu

Compound lakṣmīcandramiśra -

Adverb -lakṣmīcandramiśram -lakṣmīcandramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria