Declension table of ?lakṣmaṇasvāmin

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇasvāmī lakṣmaṇasvāminau lakṣmaṇasvāminaḥ
Vocativelakṣmaṇasvāmin lakṣmaṇasvāminau lakṣmaṇasvāminaḥ
Accusativelakṣmaṇasvāminam lakṣmaṇasvāminau lakṣmaṇasvāminaḥ
Instrumentallakṣmaṇasvāminā lakṣmaṇasvāmibhyām lakṣmaṇasvāmibhiḥ
Dativelakṣmaṇasvāmine lakṣmaṇasvāmibhyām lakṣmaṇasvāmibhyaḥ
Ablativelakṣmaṇasvāminaḥ lakṣmaṇasvāmibhyām lakṣmaṇasvāmibhyaḥ
Genitivelakṣmaṇasvāminaḥ lakṣmaṇasvāminoḥ lakṣmaṇasvāminām
Locativelakṣmaṇasvāmini lakṣmaṇasvāminoḥ lakṣmaṇasvāmiṣu

Compound lakṣmaṇasvāmi -

Adverb -lakṣmaṇasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria