Declension table of ?lakṣmaṇapati

Deva

MasculineSingularDualPlural
Nominativelakṣmaṇapatiḥ lakṣmaṇapatī lakṣmaṇapatayaḥ
Vocativelakṣmaṇapate lakṣmaṇapatī lakṣmaṇapatayaḥ
Accusativelakṣmaṇapatim lakṣmaṇapatī lakṣmaṇapatīn
Instrumentallakṣmaṇapatinā lakṣmaṇapatibhyām lakṣmaṇapatibhiḥ
Dativelakṣmaṇapataye lakṣmaṇapatibhyām lakṣmaṇapatibhyaḥ
Ablativelakṣmaṇapateḥ lakṣmaṇapatibhyām lakṣmaṇapatibhyaḥ
Genitivelakṣmaṇapateḥ lakṣmaṇapatyoḥ lakṣmaṇapatīnām
Locativelakṣmaṇapatau lakṣmaṇapatyoḥ lakṣmaṇapatiṣu

Compound lakṣmaṇapati -

Adverb -lakṣmaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria