Declension table of ?lakṣmaṇakavaca

Deva

NeuterSingularDualPlural
Nominativelakṣmaṇakavacam lakṣmaṇakavace lakṣmaṇakavacāni
Vocativelakṣmaṇakavaca lakṣmaṇakavace lakṣmaṇakavacāni
Accusativelakṣmaṇakavacam lakṣmaṇakavace lakṣmaṇakavacāni
Instrumentallakṣmaṇakavacena lakṣmaṇakavacābhyām lakṣmaṇakavacaiḥ
Dativelakṣmaṇakavacāya lakṣmaṇakavacābhyām lakṣmaṇakavacebhyaḥ
Ablativelakṣmaṇakavacāt lakṣmaṇakavacābhyām lakṣmaṇakavacebhyaḥ
Genitivelakṣmaṇakavacasya lakṣmaṇakavacayoḥ lakṣmaṇakavacānām
Locativelakṣmaṇakavace lakṣmaṇakavacayoḥ lakṣmaṇakavaceṣu

Compound lakṣmaṇakavaca -

Adverb -lakṣmaṇakavacam -lakṣmaṇakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria