Declension table of ?lakṣīkṛtanāsā

Deva

FeminineSingularDualPlural
Nominativelakṣīkṛtanāsā lakṣīkṛtanāse lakṣīkṛtanāsāḥ
Vocativelakṣīkṛtanāse lakṣīkṛtanāse lakṣīkṛtanāsāḥ
Accusativelakṣīkṛtanāsām lakṣīkṛtanāse lakṣīkṛtanāsāḥ
Instrumentallakṣīkṛtanāsayā lakṣīkṛtanāsābhyām lakṣīkṛtanāsābhiḥ
Dativelakṣīkṛtanāsāyai lakṣīkṛtanāsābhyām lakṣīkṛtanāsābhyaḥ
Ablativelakṣīkṛtanāsāyāḥ lakṣīkṛtanāsābhyām lakṣīkṛtanāsābhyaḥ
Genitivelakṣīkṛtanāsāyāḥ lakṣīkṛtanāsayoḥ lakṣīkṛtanāsānām
Locativelakṣīkṛtanāsāyām lakṣīkṛtanāsayoḥ lakṣīkṛtanāsāsu

Adverb -lakṣīkṛtanāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria