Declension table of ?lakṣavartyudyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣavartyudyāpanam lakṣavartyudyāpane lakṣavartyudyāpanāni
Vocativelakṣavartyudyāpana lakṣavartyudyāpane lakṣavartyudyāpanāni
Accusativelakṣavartyudyāpanam lakṣavartyudyāpane lakṣavartyudyāpanāni
Instrumentallakṣavartyudyāpanena lakṣavartyudyāpanābhyām lakṣavartyudyāpanaiḥ
Dativelakṣavartyudyāpanāya lakṣavartyudyāpanābhyām lakṣavartyudyāpanebhyaḥ
Ablativelakṣavartyudyāpanāt lakṣavartyudyāpanābhyām lakṣavartyudyāpanebhyaḥ
Genitivelakṣavartyudyāpanasya lakṣavartyudyāpanayoḥ lakṣavartyudyāpanānām
Locativelakṣavartyudyāpane lakṣavartyudyāpanayoḥ lakṣavartyudyāpaneṣu

Compound lakṣavartyudyāpana -

Adverb -lakṣavartyudyāpanam -lakṣavartyudyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria