Declension table of ?lakṣapuṣpodhyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣapuṣpodhyāpanam lakṣapuṣpodhyāpane lakṣapuṣpodhyāpanāni
Vocativelakṣapuṣpodhyāpana lakṣapuṣpodhyāpane lakṣapuṣpodhyāpanāni
Accusativelakṣapuṣpodhyāpanam lakṣapuṣpodhyāpane lakṣapuṣpodhyāpanāni
Instrumentallakṣapuṣpodhyāpanena lakṣapuṣpodhyāpanābhyām lakṣapuṣpodhyāpanaiḥ
Dativelakṣapuṣpodhyāpanāya lakṣapuṣpodhyāpanābhyām lakṣapuṣpodhyāpanebhyaḥ
Ablativelakṣapuṣpodhyāpanāt lakṣapuṣpodhyāpanābhyām lakṣapuṣpodhyāpanebhyaḥ
Genitivelakṣapuṣpodhyāpanasya lakṣapuṣpodhyāpanayoḥ lakṣapuṣpodhyāpanānām
Locativelakṣapuṣpodhyāpane lakṣapuṣpodhyāpanayoḥ lakṣapuṣpodhyāpaneṣu

Compound lakṣapuṣpodhyāpana -

Adverb -lakṣapuṣpodhyāpanam -lakṣapuṣpodhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria