Declension table of ?lakṣapuṣpavrata

Deva

NeuterSingularDualPlural
Nominativelakṣapuṣpavratam lakṣapuṣpavrate lakṣapuṣpavratāni
Vocativelakṣapuṣpavrata lakṣapuṣpavrate lakṣapuṣpavratāni
Accusativelakṣapuṣpavratam lakṣapuṣpavrate lakṣapuṣpavratāni
Instrumentallakṣapuṣpavratena lakṣapuṣpavratābhyām lakṣapuṣpavrataiḥ
Dativelakṣapuṣpavratāya lakṣapuṣpavratābhyām lakṣapuṣpavratebhyaḥ
Ablativelakṣapuṣpavratāt lakṣapuṣpavratābhyām lakṣapuṣpavratebhyaḥ
Genitivelakṣapuṣpavratasya lakṣapuṣpavratayoḥ lakṣapuṣpavratānām
Locativelakṣapuṣpavrate lakṣapuṣpavratayoḥ lakṣapuṣpavrateṣu

Compound lakṣapuṣpavrata -

Adverb -lakṣapuṣpavratam -lakṣapuṣpavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria