Declension table of ?lakṣabhūtā

Deva

FeminineSingularDualPlural
Nominativelakṣabhūtā lakṣabhūte lakṣabhūtāḥ
Vocativelakṣabhūte lakṣabhūte lakṣabhūtāḥ
Accusativelakṣabhūtām lakṣabhūte lakṣabhūtāḥ
Instrumentallakṣabhūtayā lakṣabhūtābhyām lakṣabhūtābhiḥ
Dativelakṣabhūtāyai lakṣabhūtābhyām lakṣabhūtābhyaḥ
Ablativelakṣabhūtāyāḥ lakṣabhūtābhyām lakṣabhūtābhyaḥ
Genitivelakṣabhūtāyāḥ lakṣabhūtayoḥ lakṣabhūtānām
Locativelakṣabhūtāyām lakṣabhūtayoḥ lakṣabhūtāsu

Adverb -lakṣabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria