Declension table of ?lakṣādhīśa

Deva

MasculineSingularDualPlural
Nominativelakṣādhīśaḥ lakṣādhīśau lakṣādhīśāḥ
Vocativelakṣādhīśa lakṣādhīśau lakṣādhīśāḥ
Accusativelakṣādhīśam lakṣādhīśau lakṣādhīśān
Instrumentallakṣādhīśena lakṣādhīśābhyām lakṣādhīśaiḥ lakṣādhīśebhiḥ
Dativelakṣādhīśāya lakṣādhīśābhyām lakṣādhīśebhyaḥ
Ablativelakṣādhīśāt lakṣādhīśābhyām lakṣādhīśebhyaḥ
Genitivelakṣādhīśasya lakṣādhīśayoḥ lakṣādhīśānām
Locativelakṣādhīśe lakṣādhīśayoḥ lakṣādhīśeṣu

Compound lakṣādhīśa -

Adverb -lakṣādhīśam -lakṣādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria