Declension table of ?lakṣaṇoru

Deva

NeuterSingularDualPlural
Nominativelakṣaṇoru lakṣaṇoruṇī lakṣaṇorūṇi
Vocativelakṣaṇoru lakṣaṇoruṇī lakṣaṇorūṇi
Accusativelakṣaṇoru lakṣaṇoruṇī lakṣaṇorūṇi
Instrumentallakṣaṇoruṇā lakṣaṇorubhyām lakṣaṇorubhiḥ
Dativelakṣaṇoruṇe lakṣaṇorubhyām lakṣaṇorubhyaḥ
Ablativelakṣaṇoruṇaḥ lakṣaṇorubhyām lakṣaṇorubhyaḥ
Genitivelakṣaṇoruṇaḥ lakṣaṇoruṇoḥ lakṣaṇorūṇām
Locativelakṣaṇoruṇi lakṣaṇoruṇoḥ lakṣaṇoruṣu

Compound lakṣaṇoru -

Adverb -lakṣaṇoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria