Declension table of ?lakṣaṇavṛtti

Deva

FeminineSingularDualPlural
Nominativelakṣaṇavṛttiḥ lakṣaṇavṛttī lakṣaṇavṛttayaḥ
Vocativelakṣaṇavṛtte lakṣaṇavṛttī lakṣaṇavṛttayaḥ
Accusativelakṣaṇavṛttim lakṣaṇavṛttī lakṣaṇavṛttīḥ
Instrumentallakṣaṇavṛttyā lakṣaṇavṛttibhyām lakṣaṇavṛttibhiḥ
Dativelakṣaṇavṛttyai lakṣaṇavṛttaye lakṣaṇavṛttibhyām lakṣaṇavṛttibhyaḥ
Ablativelakṣaṇavṛttyāḥ lakṣaṇavṛtteḥ lakṣaṇavṛttibhyām lakṣaṇavṛttibhyaḥ
Genitivelakṣaṇavṛttyāḥ lakṣaṇavṛtteḥ lakṣaṇavṛttyoḥ lakṣaṇavṛttīnām
Locativelakṣaṇavṛttyām lakṣaṇavṛttau lakṣaṇavṛttyoḥ lakṣaṇavṛttiṣu

Compound lakṣaṇavṛtti -

Adverb -lakṣaṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria