Declension table of ?lakṣaṇatva

Deva

NeuterSingularDualPlural
Nominativelakṣaṇatvam lakṣaṇatve lakṣaṇatvāni
Vocativelakṣaṇatva lakṣaṇatve lakṣaṇatvāni
Accusativelakṣaṇatvam lakṣaṇatve lakṣaṇatvāni
Instrumentallakṣaṇatvena lakṣaṇatvābhyām lakṣaṇatvaiḥ
Dativelakṣaṇatvāya lakṣaṇatvābhyām lakṣaṇatvebhyaḥ
Ablativelakṣaṇatvāt lakṣaṇatvābhyām lakṣaṇatvebhyaḥ
Genitivelakṣaṇatvasya lakṣaṇatvayoḥ lakṣaṇatvānām
Locativelakṣaṇatve lakṣaṇatvayoḥ lakṣaṇatveṣu

Compound lakṣaṇatva -

Adverb -lakṣaṇatvam -lakṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria