Declension table of ?lakṣaṇasannipāta

Deva

MasculineSingularDualPlural
Nominativelakṣaṇasannipātaḥ lakṣaṇasannipātau lakṣaṇasannipātāḥ
Vocativelakṣaṇasannipāta lakṣaṇasannipātau lakṣaṇasannipātāḥ
Accusativelakṣaṇasannipātam lakṣaṇasannipātau lakṣaṇasannipātān
Instrumentallakṣaṇasannipātena lakṣaṇasannipātābhyām lakṣaṇasannipātaiḥ lakṣaṇasannipātebhiḥ
Dativelakṣaṇasannipātāya lakṣaṇasannipātābhyām lakṣaṇasannipātebhyaḥ
Ablativelakṣaṇasannipātāt lakṣaṇasannipātābhyām lakṣaṇasannipātebhyaḥ
Genitivelakṣaṇasannipātasya lakṣaṇasannipātayoḥ lakṣaṇasannipātānām
Locativelakṣaṇasannipāte lakṣaṇasannipātayoḥ lakṣaṇasannipāteṣu

Compound lakṣaṇasannipāta -

Adverb -lakṣaṇasannipātam -lakṣaṇasannipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria