Declension table of ?lakṣaṇaratnamālikā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇaratnamālikā lakṣaṇaratnamālike lakṣaṇaratnamālikāḥ
Vocativelakṣaṇaratnamālike lakṣaṇaratnamālike lakṣaṇaratnamālikāḥ
Accusativelakṣaṇaratnamālikām lakṣaṇaratnamālike lakṣaṇaratnamālikāḥ
Instrumentallakṣaṇaratnamālikayā lakṣaṇaratnamālikābhyām lakṣaṇaratnamālikābhiḥ
Dativelakṣaṇaratnamālikāyai lakṣaṇaratnamālikābhyām lakṣaṇaratnamālikābhyaḥ
Ablativelakṣaṇaratnamālikāyāḥ lakṣaṇaratnamālikābhyām lakṣaṇaratnamālikābhyaḥ
Genitivelakṣaṇaratnamālikāyāḥ lakṣaṇaratnamālikayoḥ lakṣaṇaratnamālikānām
Locativelakṣaṇaratnamālikāyām lakṣaṇaratnamālikayoḥ lakṣaṇaratnamālikāsu

Adverb -lakṣaṇaratnamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria