Declension table of ?lakṣaṇapraśasta

Deva

NeuterSingularDualPlural
Nominativelakṣaṇapraśastam lakṣaṇapraśaste lakṣaṇapraśastāni
Vocativelakṣaṇapraśasta lakṣaṇapraśaste lakṣaṇapraśastāni
Accusativelakṣaṇapraśastam lakṣaṇapraśaste lakṣaṇapraśastāni
Instrumentallakṣaṇapraśastena lakṣaṇapraśastābhyām lakṣaṇapraśastaiḥ
Dativelakṣaṇapraśastāya lakṣaṇapraśastābhyām lakṣaṇapraśastebhyaḥ
Ablativelakṣaṇapraśastāt lakṣaṇapraśastābhyām lakṣaṇapraśastebhyaḥ
Genitivelakṣaṇapraśastasya lakṣaṇapraśastayoḥ lakṣaṇapraśastānām
Locativelakṣaṇapraśaste lakṣaṇapraśastayoḥ lakṣaṇapraśasteṣu

Compound lakṣaṇapraśasta -

Adverb -lakṣaṇapraśastam -lakṣaṇapraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria