Declension table of ?lakṣaṇānvitā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇānvitā lakṣaṇānvite lakṣaṇānvitāḥ
Vocativelakṣaṇānvite lakṣaṇānvite lakṣaṇānvitāḥ
Accusativelakṣaṇānvitām lakṣaṇānvite lakṣaṇānvitāḥ
Instrumentallakṣaṇānvitayā lakṣaṇānvitābhyām lakṣaṇānvitābhiḥ
Dativelakṣaṇānvitāyai lakṣaṇānvitābhyām lakṣaṇānvitābhyaḥ
Ablativelakṣaṇānvitāyāḥ lakṣaṇānvitābhyām lakṣaṇānvitābhyaḥ
Genitivelakṣaṇānvitāyāḥ lakṣaṇānvitayoḥ lakṣaṇānvitānām
Locativelakṣaṇānvitāyām lakṣaṇānvitayoḥ lakṣaṇānvitāsu

Adverb -lakṣaṇānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria