Declension table of ?lajjāvinamrānanā

Deva

FeminineSingularDualPlural
Nominativelajjāvinamrānanā lajjāvinamrānane lajjāvinamrānanāḥ
Vocativelajjāvinamrānane lajjāvinamrānane lajjāvinamrānanāḥ
Accusativelajjāvinamrānanām lajjāvinamrānane lajjāvinamrānanāḥ
Instrumentallajjāvinamrānanayā lajjāvinamrānanābhyām lajjāvinamrānanābhiḥ
Dativelajjāvinamrānanāyai lajjāvinamrānanābhyām lajjāvinamrānanābhyaḥ
Ablativelajjāvinamrānanāyāḥ lajjāvinamrānanābhyām lajjāvinamrānanābhyaḥ
Genitivelajjāvinamrānanāyāḥ lajjāvinamrānanayoḥ lajjāvinamrānanānām
Locativelajjāvinamrānanāyām lajjāvinamrānanayoḥ lajjāvinamrānanāsu

Adverb -lajjāvinamrānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria