Declension table of ?lajjāvaha

Deva

MasculineSingularDualPlural
Nominativelajjāvahaḥ lajjāvahau lajjāvahāḥ
Vocativelajjāvaha lajjāvahau lajjāvahāḥ
Accusativelajjāvaham lajjāvahau lajjāvahān
Instrumentallajjāvahena lajjāvahābhyām lajjāvahaiḥ lajjāvahebhiḥ
Dativelajjāvahāya lajjāvahābhyām lajjāvahebhyaḥ
Ablativelajjāvahāt lajjāvahābhyām lajjāvahebhyaḥ
Genitivelajjāvahasya lajjāvahayoḥ lajjāvahānām
Locativelajjāvahe lajjāvahayoḥ lajjāvaheṣu

Compound lajjāvaha -

Adverb -lajjāvaham -lajjāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria