Declension table of ?lajjānvitā

Deva

FeminineSingularDualPlural
Nominativelajjānvitā lajjānvite lajjānvitāḥ
Vocativelajjānvite lajjānvite lajjānvitāḥ
Accusativelajjānvitām lajjānvite lajjānvitāḥ
Instrumentallajjānvitayā lajjānvitābhyām lajjānvitābhiḥ
Dativelajjānvitāyai lajjānvitābhyām lajjānvitābhyaḥ
Ablativelajjānvitāyāḥ lajjānvitābhyām lajjānvitābhyaḥ
Genitivelajjānvitāyāḥ lajjānvitayoḥ lajjānvitānām
Locativelajjānvitāyām lajjānvitayoḥ lajjānvitāsu

Adverb -lajjānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria