Declension table of ?laigavāyana

Deva

MasculineSingularDualPlural
Nominativelaigavāyanaḥ laigavāyanau laigavāyanāḥ
Vocativelaigavāyana laigavāyanau laigavāyanāḥ
Accusativelaigavāyanam laigavāyanau laigavāyanān
Instrumentallaigavāyanena laigavāyanābhyām laigavāyanaiḥ laigavāyanebhiḥ
Dativelaigavāyanāya laigavāyanābhyām laigavāyanebhyaḥ
Ablativelaigavāyanāt laigavāyanābhyām laigavāyanebhyaḥ
Genitivelaigavāyanasya laigavāyanayoḥ laigavāyanānām
Locativelaigavāyane laigavāyanayoḥ laigavāyaneṣu

Compound laigavāyana -

Adverb -laigavāyanam -laigavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria