Declension table of ?lagnapañcāṅgabhāṣya

Deva

NeuterSingularDualPlural
Nominativelagnapañcāṅgabhāṣyam lagnapañcāṅgabhāṣye lagnapañcāṅgabhāṣyāṇi
Vocativelagnapañcāṅgabhāṣya lagnapañcāṅgabhāṣye lagnapañcāṅgabhāṣyāṇi
Accusativelagnapañcāṅgabhāṣyam lagnapañcāṅgabhāṣye lagnapañcāṅgabhāṣyāṇi
Instrumentallagnapañcāṅgabhāṣyeṇa lagnapañcāṅgabhāṣyābhyām lagnapañcāṅgabhāṣyaiḥ
Dativelagnapañcāṅgabhāṣyāya lagnapañcāṅgabhāṣyābhyām lagnapañcāṅgabhāṣyebhyaḥ
Ablativelagnapañcāṅgabhāṣyāt lagnapañcāṅgabhāṣyābhyām lagnapañcāṅgabhāṣyebhyaḥ
Genitivelagnapañcāṅgabhāṣyasya lagnapañcāṅgabhāṣyayoḥ lagnapañcāṅgabhāṣyāṇām
Locativelagnapañcāṅgabhāṣye lagnapañcāṅgabhāṣyayoḥ lagnapañcāṅgabhāṣyeṣu

Compound lagnapañcāṅgabhāṣya -

Adverb -lagnapañcāṅgabhāṣyam -lagnapañcāṅgabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria