Declension table of ?lagnadvādaśabhāva

Deva

MasculineSingularDualPlural
Nominativelagnadvādaśabhāvaḥ lagnadvādaśabhāvau lagnadvādaśabhāvāḥ
Vocativelagnadvādaśabhāva lagnadvādaśabhāvau lagnadvādaśabhāvāḥ
Accusativelagnadvādaśabhāvam lagnadvādaśabhāvau lagnadvādaśabhāvān
Instrumentallagnadvādaśabhāvena lagnadvādaśabhāvābhyām lagnadvādaśabhāvaiḥ lagnadvādaśabhāvebhiḥ
Dativelagnadvādaśabhāvāya lagnadvādaśabhāvābhyām lagnadvādaśabhāvebhyaḥ
Ablativelagnadvādaśabhāvāt lagnadvādaśabhāvābhyām lagnadvādaśabhāvebhyaḥ
Genitivelagnadvādaśabhāvasya lagnadvādaśabhāvayoḥ lagnadvādaśabhāvānām
Locativelagnadvādaśabhāve lagnadvādaśabhāvayoḥ lagnadvādaśabhāveṣu

Compound lagnadvādaśabhāva -

Adverb -lagnadvādaśabhāvam -lagnadvādaśabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria