Declension table of ?laghuśivapurāṇa

Deva

NeuterSingularDualPlural
Nominativelaghuśivapurāṇam laghuśivapurāṇe laghuśivapurāṇāni
Vocativelaghuśivapurāṇa laghuśivapurāṇe laghuśivapurāṇāni
Accusativelaghuśivapurāṇam laghuśivapurāṇe laghuśivapurāṇāni
Instrumentallaghuśivapurāṇena laghuśivapurāṇābhyām laghuśivapurāṇaiḥ
Dativelaghuśivapurāṇāya laghuśivapurāṇābhyām laghuśivapurāṇebhyaḥ
Ablativelaghuśivapurāṇāt laghuśivapurāṇābhyām laghuśivapurāṇebhyaḥ
Genitivelaghuśivapurāṇasya laghuśivapurāṇayoḥ laghuśivapurāṇānām
Locativelaghuśivapurāṇe laghuśivapurāṇayoḥ laghuśivapurāṇeṣu

Compound laghuśivapurāṇa -

Adverb -laghuśivapurāṇam -laghuśivapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria