Declension table of ?laghuśabdaratna

Deva

NeuterSingularDualPlural
Nominativelaghuśabdaratnam laghuśabdaratne laghuśabdaratnāni
Vocativelaghuśabdaratna laghuśabdaratne laghuśabdaratnāni
Accusativelaghuśabdaratnam laghuśabdaratne laghuśabdaratnāni
Instrumentallaghuśabdaratnena laghuśabdaratnābhyām laghuśabdaratnaiḥ
Dativelaghuśabdaratnāya laghuśabdaratnābhyām laghuśabdaratnebhyaḥ
Ablativelaghuśabdaratnāt laghuśabdaratnābhyām laghuśabdaratnebhyaḥ
Genitivelaghuśabdaratnasya laghuśabdaratnayoḥ laghuśabdaratnānām
Locativelaghuśabdaratne laghuśabdaratnayoḥ laghuśabdaratneṣu

Compound laghuśabdaratna -

Adverb -laghuśabdaratnam -laghuśabdaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria