Declension table of ?laghuvivaratva

Deva

NeuterSingularDualPlural
Nominativelaghuvivaratvam laghuvivaratve laghuvivaratvāni
Vocativelaghuvivaratva laghuvivaratve laghuvivaratvāni
Accusativelaghuvivaratvam laghuvivaratve laghuvivaratvāni
Instrumentallaghuvivaratvena laghuvivaratvābhyām laghuvivaratvaiḥ
Dativelaghuvivaratvāya laghuvivaratvābhyām laghuvivaratvebhyaḥ
Ablativelaghuvivaratvāt laghuvivaratvābhyām laghuvivaratvebhyaḥ
Genitivelaghuvivaratvasya laghuvivaratvayoḥ laghuvivaratvānām
Locativelaghuvivaratve laghuvivaratvayoḥ laghuvivaratveṣu

Compound laghuvivaratva -

Adverb -laghuvivaratvam -laghuvivaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria