Declension table of ?laghuvāsiṣṭhasiddhānta

Deva

MasculineSingularDualPlural
Nominativelaghuvāsiṣṭhasiddhāntaḥ laghuvāsiṣṭhasiddhāntau laghuvāsiṣṭhasiddhāntāḥ
Vocativelaghuvāsiṣṭhasiddhānta laghuvāsiṣṭhasiddhāntau laghuvāsiṣṭhasiddhāntāḥ
Accusativelaghuvāsiṣṭhasiddhāntam laghuvāsiṣṭhasiddhāntau laghuvāsiṣṭhasiddhāntān
Instrumentallaghuvāsiṣṭhasiddhāntena laghuvāsiṣṭhasiddhāntābhyām laghuvāsiṣṭhasiddhāntaiḥ laghuvāsiṣṭhasiddhāntebhiḥ
Dativelaghuvāsiṣṭhasiddhāntāya laghuvāsiṣṭhasiddhāntābhyām laghuvāsiṣṭhasiddhāntebhyaḥ
Ablativelaghuvāsiṣṭhasiddhāntāt laghuvāsiṣṭhasiddhāntābhyām laghuvāsiṣṭhasiddhāntebhyaḥ
Genitivelaghuvāsiṣṭhasiddhāntasya laghuvāsiṣṭhasiddhāntayoḥ laghuvāsiṣṭhasiddhāntānām
Locativelaghuvāsiṣṭhasiddhānte laghuvāsiṣṭhasiddhāntayoḥ laghuvāsiṣṭhasiddhānteṣu

Compound laghuvāsiṣṭhasiddhānta -

Adverb -laghuvāsiṣṭhasiddhāntam -laghuvāsiṣṭhasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria