Declension table of ?laghuvṛttitā

Deva

FeminineSingularDualPlural
Nominativelaghuvṛttitā laghuvṛttite laghuvṛttitāḥ
Vocativelaghuvṛttite laghuvṛttite laghuvṛttitāḥ
Accusativelaghuvṛttitām laghuvṛttite laghuvṛttitāḥ
Instrumentallaghuvṛttitayā laghuvṛttitābhyām laghuvṛttitābhiḥ
Dativelaghuvṛttitāyai laghuvṛttitābhyām laghuvṛttitābhyaḥ
Ablativelaghuvṛttitāyāḥ laghuvṛttitābhyām laghuvṛttitābhyaḥ
Genitivelaghuvṛttitāyāḥ laghuvṛttitayoḥ laghuvṛttitānām
Locativelaghuvṛttitāyām laghuvṛttitayoḥ laghuvṛttitāsu

Adverb -laghuvṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria