Declension table of ?laghuvṛttikārikā

Deva

FeminineSingularDualPlural
Nominativelaghuvṛttikārikā laghuvṛttikārike laghuvṛttikārikāḥ
Vocativelaghuvṛttikārike laghuvṛttikārike laghuvṛttikārikāḥ
Accusativelaghuvṛttikārikām laghuvṛttikārike laghuvṛttikārikāḥ
Instrumentallaghuvṛttikārikayā laghuvṛttikārikābhyām laghuvṛttikārikābhiḥ
Dativelaghuvṛttikārikāyai laghuvṛttikārikābhyām laghuvṛttikārikābhyaḥ
Ablativelaghuvṛttikārikāyāḥ laghuvṛttikārikābhyām laghuvṛttikārikābhyaḥ
Genitivelaghuvṛttikārikāyāḥ laghuvṛttikārikayoḥ laghuvṛttikārikāṇām
Locativelaghuvṛttikārikāyām laghuvṛttikārikayoḥ laghuvṛttikārikāsu

Adverb -laghuvṛttikārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria