Declension table of ?laghūkṛtā

Deva

FeminineSingularDualPlural
Nominativelaghūkṛtā laghūkṛte laghūkṛtāḥ
Vocativelaghūkṛte laghūkṛte laghūkṛtāḥ
Accusativelaghūkṛtām laghūkṛte laghūkṛtāḥ
Instrumentallaghūkṛtayā laghūkṛtābhyām laghūkṛtābhiḥ
Dativelaghūkṛtāyai laghūkṛtābhyām laghūkṛtābhyaḥ
Ablativelaghūkṛtāyāḥ laghūkṛtābhyām laghūkṛtābhyaḥ
Genitivelaghūkṛtāyāḥ laghūkṛtayoḥ laghūkṛtānām
Locativelaghūkṛtāyām laghūkṛtayoḥ laghūkṛtāsu

Adverb -laghūkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria