Declension table of ?laghūkṛta

Deva

MasculineSingularDualPlural
Nominativelaghūkṛtaḥ laghūkṛtau laghūkṛtāḥ
Vocativelaghūkṛta laghūkṛtau laghūkṛtāḥ
Accusativelaghūkṛtam laghūkṛtau laghūkṛtān
Instrumentallaghūkṛtena laghūkṛtābhyām laghūkṛtaiḥ laghūkṛtebhiḥ
Dativelaghūkṛtāya laghūkṛtābhyām laghūkṛtebhyaḥ
Ablativelaghūkṛtāt laghūkṛtābhyām laghūkṛtebhyaḥ
Genitivelaghūkṛtasya laghūkṛtayoḥ laghūkṛtānām
Locativelaghūkṛte laghūkṛtayoḥ laghūkṛteṣu

Compound laghūkṛta -

Adverb -laghūkṛtam -laghūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria