Declension table of ?laghusaptaśatīstotra

Deva

NeuterSingularDualPlural
Nominativelaghusaptaśatīstotram laghusaptaśatīstotre laghusaptaśatīstotrāṇi
Vocativelaghusaptaśatīstotra laghusaptaśatīstotre laghusaptaśatīstotrāṇi
Accusativelaghusaptaśatīstotram laghusaptaśatīstotre laghusaptaśatīstotrāṇi
Instrumentallaghusaptaśatīstotreṇa laghusaptaśatīstotrābhyām laghusaptaśatīstotraiḥ
Dativelaghusaptaśatīstotrāya laghusaptaśatīstotrābhyām laghusaptaśatīstotrebhyaḥ
Ablativelaghusaptaśatīstotrāt laghusaptaśatīstotrābhyām laghusaptaśatīstotrebhyaḥ
Genitivelaghusaptaśatīstotrasya laghusaptaśatīstotrayoḥ laghusaptaśatīstotrāṇām
Locativelaghusaptaśatīstotre laghusaptaśatīstotrayoḥ laghusaptaśatīstotreṣu

Compound laghusaptaśatīstotra -

Adverb -laghusaptaśatīstotram -laghusaptaśatīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria