Declension table of ?laghusandeśapadā

Deva

FeminineSingularDualPlural
Nominativelaghusandeśapadā laghusandeśapade laghusandeśapadāḥ
Vocativelaghusandeśapade laghusandeśapade laghusandeśapadāḥ
Accusativelaghusandeśapadām laghusandeśapade laghusandeśapadāḥ
Instrumentallaghusandeśapadayā laghusandeśapadābhyām laghusandeśapadābhiḥ
Dativelaghusandeśapadāyai laghusandeśapadābhyām laghusandeśapadābhyaḥ
Ablativelaghusandeśapadāyāḥ laghusandeśapadābhyām laghusandeśapadābhyaḥ
Genitivelaghusandeśapadāyāḥ laghusandeśapadayoḥ laghusandeśapadānām
Locativelaghusandeśapadāyām laghusandeśapadayoḥ laghusandeśapadāsu

Adverb -laghusandeśapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria