Declension table of ?laghuprayatna

Deva

MasculineSingularDualPlural
Nominativelaghuprayatnaḥ laghuprayatnau laghuprayatnāḥ
Vocativelaghuprayatna laghuprayatnau laghuprayatnāḥ
Accusativelaghuprayatnam laghuprayatnau laghuprayatnān
Instrumentallaghuprayatnena laghuprayatnābhyām laghuprayatnaiḥ laghuprayatnebhiḥ
Dativelaghuprayatnāya laghuprayatnābhyām laghuprayatnebhyaḥ
Ablativelaghuprayatnāt laghuprayatnābhyām laghuprayatnebhyaḥ
Genitivelaghuprayatnasya laghuprayatnayoḥ laghuprayatnānām
Locativelaghuprayatne laghuprayatnayoḥ laghuprayatneṣu

Compound laghuprayatna -

Adverb -laghuprayatnam -laghuprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria