Declension table of ?laghuparāśara

Deva

MasculineSingularDualPlural
Nominativelaghuparāśaraḥ laghuparāśarau laghuparāśarāḥ
Vocativelaghuparāśara laghuparāśarau laghuparāśarāḥ
Accusativelaghuparāśaram laghuparāśarau laghuparāśarān
Instrumentallaghuparāśareṇa laghuparāśarābhyām laghuparāśaraiḥ laghuparāśarebhiḥ
Dativelaghuparāśarāya laghuparāśarābhyām laghuparāśarebhyaḥ
Ablativelaghuparāśarāt laghuparāśarābhyām laghuparāśarebhyaḥ
Genitivelaghuparāśarasya laghuparāśarayoḥ laghuparāśarāṇām
Locativelaghuparāśare laghuparāśarayoḥ laghuparāśareṣu

Compound laghuparāśara -

Adverb -laghuparāśaram -laghuparāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria