Declension table of ?laghuparākramā

Deva

FeminineSingularDualPlural
Nominativelaghuparākramā laghuparākrame laghuparākramāḥ
Vocativelaghuparākrame laghuparākrame laghuparākramāḥ
Accusativelaghuparākramām laghuparākrame laghuparākramāḥ
Instrumentallaghuparākramayā laghuparākramābhyām laghuparākramābhiḥ
Dativelaghuparākramāyai laghuparākramābhyām laghuparākramābhyaḥ
Ablativelaghuparākramāyāḥ laghuparākramābhyām laghuparākramābhyaḥ
Genitivelaghuparākramāyāḥ laghuparākramayoḥ laghuparākramāṇām
Locativelaghuparākramāyām laghuparākramayoḥ laghuparākramāsu

Adverb -laghuparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria