Declension table of ?laghupāka

Deva

NeuterSingularDualPlural
Nominativelaghupākam laghupāke laghupākāni
Vocativelaghupāka laghupāke laghupākāni
Accusativelaghupākam laghupāke laghupākāni
Instrumentallaghupākena laghupākābhyām laghupākaiḥ
Dativelaghupākāya laghupākābhyām laghupākebhyaḥ
Ablativelaghupākāt laghupākābhyām laghupākebhyaḥ
Genitivelaghupākasya laghupākayoḥ laghupākānām
Locativelaghupāke laghupākayoḥ laghupākeṣu

Compound laghupāka -

Adverb -laghupākam -laghupākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria