Declension table of ?laghupaṇḍitīya

Deva

NeuterSingularDualPlural
Nominativelaghupaṇḍitīyam laghupaṇḍitīye laghupaṇḍitīyāni
Vocativelaghupaṇḍitīya laghupaṇḍitīye laghupaṇḍitīyāni
Accusativelaghupaṇḍitīyam laghupaṇḍitīye laghupaṇḍitīyāni
Instrumentallaghupaṇḍitīyena laghupaṇḍitīyābhyām laghupaṇḍitīyaiḥ
Dativelaghupaṇḍitīyāya laghupaṇḍitīyābhyām laghupaṇḍitīyebhyaḥ
Ablativelaghupaṇḍitīyāt laghupaṇḍitīyābhyām laghupaṇḍitīyebhyaḥ
Genitivelaghupaṇḍitīyasya laghupaṇḍitīyayoḥ laghupaṇḍitīyānām
Locativelaghupaṇḍitīye laghupaṇḍitīyayoḥ laghupaṇḍitīyeṣu

Compound laghupaṇḍitīya -

Adverb -laghupaṇḍitīyam -laghupaṇḍitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria